सुबन्तावली ?शुल्वयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाशुल्वयिष्यन्ती शुल्वयिष्यन्त्यौ शुल्वयिष्यन्त्यः
सम्बोधनम्शुल्वयिष्यन्ति शुल्वयिष्यन्त्यौ शुल्वयिष्यन्त्यः
द्वितीयाशुल्वयिष्यन्तीम् शुल्वयिष्यन्त्यौ शुल्वयिष्यन्तीः
तृतीयाशुल्वयिष्यन्त्या शुल्वयिष्यन्तीभ्याम् शुल्वयिष्यन्तीभिः
चतुर्थीशुल्वयिष्यन्त्यै शुल्वयिष्यन्तीभ्याम् शुल्वयिष्यन्तीभ्यः
पञ्चमीशुल्वयिष्यन्त्याः शुल्वयिष्यन्तीभ्याम् शुल्वयिष्यन्तीभ्यः
षष्ठीशुल्वयिष्यन्त्याः शुल्वयिष्यन्त्योः शुल्वयिष्यन्तीनाम्
सप्तमीशुल्वयिष्यन्त्याम् शुल्वयिष्यन्त्योः शुल्वयिष्यन्तीषु

समास शुल्वयिष्यन्ति शुल्वयिष्यन्ती

अव्यय ॰शुल्वयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria