सुबन्तावली ?श्रोणिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाश्रोणिष्यन्ती श्रोणिष्यन्त्यौ श्रोणिष्यन्त्यः
सम्बोधनम्श्रोणिष्यन्ति श्रोणिष्यन्त्यौ श्रोणिष्यन्त्यः
द्वितीयाश्रोणिष्यन्तीम् श्रोणिष्यन्त्यौ श्रोणिष्यन्तीः
तृतीयाश्रोणिष्यन्त्या श्रोणिष्यन्तीभ्याम् श्रोणिष्यन्तीभिः
चतुर्थीश्रोणिष्यन्त्यै श्रोणिष्यन्तीभ्याम् श्रोणिष्यन्तीभ्यः
पञ्चमीश्रोणिष्यन्त्याः श्रोणिष्यन्तीभ्याम् श्रोणिष्यन्तीभ्यः
षष्ठीश्रोणिष्यन्त्याः श्रोणिष्यन्त्योः श्रोणिष्यन्तीनाम्
सप्तमीश्रोणिष्यन्त्याम् श्रोणिष्यन्त्योः श्रोणिष्यन्तीषु

समास श्रोणिष्यन्ति श्रोणिष्यन्ती

अव्यय ॰श्रोणिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria