सुबन्तावली ?वारयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमावारयिष्यन्ती वारयिष्यन्त्यौ वारयिष्यन्त्यः
सम्बोधनम्वारयिष्यन्ति वारयिष्यन्त्यौ वारयिष्यन्त्यः
द्वितीयावारयिष्यन्तीम् वारयिष्यन्त्यौ वारयिष्यन्तीः
तृतीयावारयिष्यन्त्या वारयिष्यन्तीभ्याम् वारयिष्यन्तीभिः
चतुर्थीवारयिष्यन्त्यै वारयिष्यन्तीभ्याम् वारयिष्यन्तीभ्यः
पञ्चमीवारयिष्यन्त्याः वारयिष्यन्तीभ्याम् वारयिष्यन्तीभ्यः
षष्ठीवारयिष्यन्त्याः वारयिष्यन्त्योः वारयिष्यन्तीनाम्
सप्तमीवारयिष्यन्त्याम् वारयिष्यन्त्योः वारयिष्यन्तीषु

समास वारयिष्यन्ति वारयिष्यन्ती

अव्यय ॰वारयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria