सुबन्तावली ?वाङ्क्षिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमावाङ्क्षिष्यन्ती वाङ्क्षिष्यन्त्यौ वाङ्क्षिष्यन्त्यः
सम्बोधनम्वाङ्क्षिष्यन्ति वाङ्क्षिष्यन्त्यौ वाङ्क्षिष्यन्त्यः
द्वितीयावाङ्क्षिष्यन्तीम् वाङ्क्षिष्यन्त्यौ वाङ्क्षिष्यन्तीः
तृतीयावाङ्क्षिष्यन्त्या वाङ्क्षिष्यन्तीभ्याम् वाङ्क्षिष्यन्तीभिः
चतुर्थीवाङ्क्षिष्यन्त्यै वाङ्क्षिष्यन्तीभ्याम् वाङ्क्षिष्यन्तीभ्यः
पञ्चमीवाङ्क्षिष्यन्त्याः वाङ्क्षिष्यन्तीभ्याम् वाङ्क्षिष्यन्तीभ्यः
षष्ठीवाङ्क्षिष्यन्त्याः वाङ्क्षिष्यन्त्योः वाङ्क्षिष्यन्तीनाम्
सप्तमीवाङ्क्षिष्यन्त्याम् वाङ्क्षिष्यन्त्योः वाङ्क्षिष्यन्तीषु

समास वाङ्क्षिष्यन्ति वाङ्क्षिष्यन्ती

अव्यय ॰वाङ्क्षिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria