सुबन्तावली ?तुम्बिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमातुम्बिष्यन्ती तुम्बिष्यन्त्यौ तुम्बिष्यन्त्यः
सम्बोधनम्तुम्बिष्यन्ति तुम्बिष्यन्त्यौ तुम्बिष्यन्त्यः
द्वितीयातुम्बिष्यन्तीम् तुम्बिष्यन्त्यौ तुम्बिष्यन्तीः
तृतीयातुम्बिष्यन्त्या तुम्बिष्यन्तीभ्याम् तुम्बिष्यन्तीभिः
चतुर्थीतुम्बिष्यन्त्यै तुम्बिष्यन्तीभ्याम् तुम्बिष्यन्तीभ्यः
पञ्चमीतुम्बिष्यन्त्याः तुम्बिष्यन्तीभ्याम् तुम्बिष्यन्तीभ्यः
षष्ठीतुम्बिष्यन्त्याः तुम्बिष्यन्त्योः तुम्बिष्यन्तीनाम्
सप्तमीतुम्बिष्यन्त्याम् तुम्बिष्यन्त्योः तुम्बिष्यन्तीषु

समास तुम्बिष्यन्ति तुम्बिष्यन्ती

अव्यय ॰तुम्बिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria