सुबन्तावली ?तृम्पिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमातृम्पिष्यन्ती तृम्पिष्यन्त्यौ तृम्पिष्यन्त्यः
सम्बोधनम्तृम्पिष्यन्ति तृम्पिष्यन्त्यौ तृम्पिष्यन्त्यः
द्वितीयातृम्पिष्यन्तीम् तृम्पिष्यन्त्यौ तृम्पिष्यन्तीः
तृतीयातृम्पिष्यन्त्या तृम्पिष्यन्तीभ्याम् तृम्पिष्यन्तीभिः
चतुर्थीतृम्पिष्यन्त्यै तृम्पिष्यन्तीभ्याम् तृम्पिष्यन्तीभ्यः
पञ्चमीतृम्पिष्यन्त्याः तृम्पिष्यन्तीभ्याम् तृम्पिष्यन्तीभ्यः
षष्ठीतृम्पिष्यन्त्याः तृम्पिष्यन्त्योः तृम्पिष्यन्तीनाम्
सप्तमीतृम्पिष्यन्त्याम् तृम्पिष्यन्त्योः तृम्पिष्यन्तीषु

समास तृम्पिष्यन्ति तृम्पिष्यन्ती

अव्यय ॰तृम्पिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria