सुबन्तावली ?स्वङ्गिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमास्वङ्गिष्यन्ती स्वङ्गिष्यन्त्यौ स्वङ्गिष्यन्त्यः
सम्बोधनम्स्वङ्गिष्यन्ति स्वङ्गिष्यन्त्यौ स्वङ्गिष्यन्त्यः
द्वितीयास्वङ्गिष्यन्तीम् स्वङ्गिष्यन्त्यौ स्वङ्गिष्यन्तीः
तृतीयास्वङ्गिष्यन्त्या स्वङ्गिष्यन्तीभ्याम् स्वङ्गिष्यन्तीभिः
चतुर्थीस्वङ्गिष्यन्त्यै स्वङ्गिष्यन्तीभ्याम् स्वङ्गिष्यन्तीभ्यः
पञ्चमीस्वङ्गिष्यन्त्याः स्वङ्गिष्यन्तीभ्याम् स्वङ्गिष्यन्तीभ्यः
षष्ठीस्वङ्गिष्यन्त्याः स्वङ्गिष्यन्त्योः स्वङ्गिष्यन्तीनाम्
सप्तमीस्वङ्गिष्यन्त्याम् स्वङ्गिष्यन्त्योः स्वङ्गिष्यन्तीषु

समास स्वङ्गिष्यन्ति स्वङ्गिष्यन्ती

अव्यय ॰स्वङ्गिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria