सुबन्तावली ?स्रेविष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमास्रेविष्यन्ती स्रेविष्यन्त्यौ स्रेविष्यन्त्यः
सम्बोधनम्स्रेविष्यन्ति स्रेविष्यन्त्यौ स्रेविष्यन्त्यः
द्वितीयास्रेविष्यन्तीम् स्रेविष्यन्त्यौ स्रेविष्यन्तीः
तृतीयास्रेविष्यन्त्या स्रेविष्यन्तीभ्याम् स्रेविष्यन्तीभिः
चतुर्थीस्रेविष्यन्त्यै स्रेविष्यन्तीभ्याम् स्रेविष्यन्तीभ्यः
पञ्चमीस्रेविष्यन्त्याः स्रेविष्यन्तीभ्याम् स्रेविष्यन्तीभ्यः
षष्ठीस्रेविष्यन्त्याः स्रेविष्यन्त्योः स्रेविष्यन्तीनाम्
सप्तमीस्रेविष्यन्त्याम् स्रेविष्यन्त्योः स्रेविष्यन्तीषु

समास स्रेविष्यन्ति स्रेविष्यन्ती

अव्यय ॰स्रेविष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria