सुबन्तावली ?स्रंहिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमास्रंहिष्यन्ती स्रंहिष्यन्त्यौ स्रंहिष्यन्त्यः
सम्बोधनम्स्रंहिष्यन्ति स्रंहिष्यन्त्यौ स्रंहिष्यन्त्यः
द्वितीयास्रंहिष्यन्तीम् स्रंहिष्यन्त्यौ स्रंहिष्यन्तीः
तृतीयास्रंहिष्यन्त्या स्रंहिष्यन्तीभ्याम् स्रंहिष्यन्तीभिः
चतुर्थीस्रंहिष्यन्त्यै स्रंहिष्यन्तीभ्याम् स्रंहिष्यन्तीभ्यः
पञ्चमीस्रंहिष्यन्त्याः स्रंहिष्यन्तीभ्याम् स्रंहिष्यन्तीभ्यः
षष्ठीस्रंहिष्यन्त्याः स्रंहिष्यन्त्योः स्रंहिष्यन्तीनाम्
सप्तमीस्रंहिष्यन्त्याम् स्रंहिष्यन्त्योः स्रंहिष्यन्तीषु

समास स्रंहिष्यन्ति स्रंहिष्यन्ती

अव्यय ॰स्रंहिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria