सुबन्तावली ?स्फुट्टयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमास्फुट्टयिष्यन्ती स्फुट्टयिष्यन्त्यौ स्फुट्टयिष्यन्त्यः
सम्बोधनम्स्फुट्टयिष्यन्ति स्फुट्टयिष्यन्त्यौ स्फुट्टयिष्यन्त्यः
द्वितीयास्फुट्टयिष्यन्तीम् स्फुट्टयिष्यन्त्यौ स्फुट्टयिष्यन्तीः
तृतीयास्फुट्टयिष्यन्त्या स्फुट्टयिष्यन्तीभ्याम् स्फुट्टयिष्यन्तीभिः
चतुर्थीस्फुट्टयिष्यन्त्यै स्फुट्टयिष्यन्तीभ्याम् स्फुट्टयिष्यन्तीभ्यः
पञ्चमीस्फुट्टयिष्यन्त्याः स्फुट्टयिष्यन्तीभ्याम् स्फुट्टयिष्यन्तीभ्यः
षष्ठीस्फुट्टयिष्यन्त्याः स्फुट्टयिष्यन्त्योः स्फुट्टयिष्यन्तीनाम्
सप्तमीस्फुट्टयिष्यन्त्याम् स्फुट्टयिष्यन्त्योः स्फुट्टयिष्यन्तीषु

समास स्फुट्टयिष्यन्ति स्फुट्टयिष्यन्ती

अव्यय ॰स्फुट्टयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria