सुबन्तावली ?स्फण्डयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमास्फण्डयिष्यन्ती स्फण्डयिष्यन्त्यौ स्फण्डयिष्यन्त्यः
सम्बोधनम्स्फण्डयिष्यन्ति स्फण्डयिष्यन्त्यौ स्फण्डयिष्यन्त्यः
द्वितीयास्फण्डयिष्यन्तीम् स्फण्डयिष्यन्त्यौ स्फण्डयिष्यन्तीः
तृतीयास्फण्डयिष्यन्त्या स्फण्डयिष्यन्तीभ्याम् स्फण्डयिष्यन्तीभिः
चतुर्थीस्फण्डयिष्यन्त्यै स्फण्डयिष्यन्तीभ्याम् स्फण्डयिष्यन्तीभ्यः
पञ्चमीस्फण्डयिष्यन्त्याः स्फण्डयिष्यन्तीभ्याम् स्फण्डयिष्यन्तीभ्यः
षष्ठीस्फण्डयिष्यन्त्याः स्फण्डयिष्यन्त्योः स्फण्डयिष्यन्तीनाम्
सप्तमीस्फण्डयिष्यन्त्याम् स्फण्डयिष्यन्त्योः स्फण्डयिष्यन्तीषु

समास स्फण्डयिष्यन्ति स्फण्डयिष्यन्ती

अव्यय ॰स्फण्डयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria