सुबन्तावली ?सर्जिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमासर्जिष्यन्ती सर्जिष्यन्त्यौ सर्जिष्यन्त्यः
सम्बोधनम्सर्जिष्यन्ति सर्जिष्यन्त्यौ सर्जिष्यन्त्यः
द्वितीयासर्जिष्यन्तीम् सर्जिष्यन्त्यौ सर्जिष्यन्तीः
तृतीयासर्जिष्यन्त्या सर्जिष्यन्तीभ्याम् सर्जिष्यन्तीभिः
चतुर्थीसर्जिष्यन्त्यै सर्जिष्यन्तीभ्याम् सर्जिष्यन्तीभ्यः
पञ्चमीसर्जिष्यन्त्याः सर्जिष्यन्तीभ्याम् सर्जिष्यन्तीभ्यः
षष्ठीसर्जिष्यन्त्याः सर्जिष्यन्त्योः सर्जिष्यन्तीनाम्
सप्तमीसर्जिष्यन्त्याम् सर्जिष्यन्त्योः सर्जिष्यन्तीषु

समास सर्जिष्यन्ति सर्जिष्यन्ती

अव्यय ॰सर्जिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria