सुबन्तावली ?सर्भिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमासर्भिष्यन्ती सर्भिष्यन्त्यौ सर्भिष्यन्त्यः
सम्बोधनम्सर्भिष्यन्ति सर्भिष्यन्त्यौ सर्भिष्यन्त्यः
द्वितीयासर्भिष्यन्तीम् सर्भिष्यन्त्यौ सर्भिष्यन्तीः
तृतीयासर्भिष्यन्त्या सर्भिष्यन्तीभ्याम् सर्भिष्यन्तीभिः
चतुर्थीसर्भिष्यन्त्यै सर्भिष्यन्तीभ्याम् सर्भिष्यन्तीभ्यः
पञ्चमीसर्भिष्यन्त्याः सर्भिष्यन्तीभ्याम् सर्भिष्यन्तीभ्यः
षष्ठीसर्भिष्यन्त्याः सर्भिष्यन्त्योः सर्भिष्यन्तीनाम्
सप्तमीसर्भिष्यन्त्याम् सर्भिष्यन्त्योः सर्भिष्यन्तीषु

समास सर्भिष्यन्ति सर्भिष्यन्ती

अव्यय ॰सर्भिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria