सुबन्तावली ?सृम्भिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमासृम्भिष्यन्ती सृम्भिष्यन्त्यौ सृम्भिष्यन्त्यः
सम्बोधनम्सृम्भिष्यन्ति सृम्भिष्यन्त्यौ सृम्भिष्यन्त्यः
द्वितीयासृम्भिष्यन्तीम् सृम्भिष्यन्त्यौ सृम्भिष्यन्तीः
तृतीयासृम्भिष्यन्त्या सृम्भिष्यन्तीभ्याम् सृम्भिष्यन्तीभिः
चतुर्थीसृम्भिष्यन्त्यै सृम्भिष्यन्तीभ्याम् सृम्भिष्यन्तीभ्यः
पञ्चमीसृम्भिष्यन्त्याः सृम्भिष्यन्तीभ्याम् सृम्भिष्यन्तीभ्यः
षष्ठीसृम्भिष्यन्त्याः सृम्भिष्यन्त्योः सृम्भिष्यन्तीनाम्
सप्तमीसृम्भिष्यन्त्याम् सृम्भिष्यन्त्योः सृम्भिष्यन्तीषु

समास सृम्भिष्यन्ति सृम्भिष्यन्ती

अव्यय ॰सृम्भिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria