सुबन्तावली ?रिम्फिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमारिम्फिष्यन्ती रिम्फिष्यन्त्यौ रिम्फिष्यन्त्यः
सम्बोधनम्रिम्फिष्यन्ति रिम्फिष्यन्त्यौ रिम्फिष्यन्त्यः
द्वितीयारिम्फिष्यन्तीम् रिम्फिष्यन्त्यौ रिम्फिष्यन्तीः
तृतीयारिम्फिष्यन्त्या रिम्फिष्यन्तीभ्याम् रिम्फिष्यन्तीभिः
चतुर्थीरिम्फिष्यन्त्यै रिम्फिष्यन्तीभ्याम् रिम्फिष्यन्तीभ्यः
पञ्चमीरिम्फिष्यन्त्याः रिम्फिष्यन्तीभ्याम् रिम्फिष्यन्तीभ्यः
षष्ठीरिम्फिष्यन्त्याः रिम्फिष्यन्त्योः रिम्फिष्यन्तीनाम्
सप्तमीरिम्फिष्यन्त्याम् रिम्फिष्यन्त्योः रिम्फिष्यन्तीषु

समास रिम्फिष्यन्ति रिम्फिष्यन्ती

अव्यय ॰रिम्फिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria