सुबन्तावली ?रिण्विष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमारिण्विष्यन्ती रिण्विष्यन्त्यौ रिण्विष्यन्त्यः
सम्बोधनम्रिण्विष्यन्ति रिण्विष्यन्त्यौ रिण्विष्यन्त्यः
द्वितीयारिण्विष्यन्तीम् रिण्विष्यन्त्यौ रिण्विष्यन्तीः
तृतीयारिण्विष्यन्त्या रिण्विष्यन्तीभ्याम् रिण्विष्यन्तीभिः
चतुर्थीरिण्विष्यन्त्यै रिण्विष्यन्तीभ्याम् रिण्विष्यन्तीभ्यः
पञ्चमीरिण्विष्यन्त्याः रिण्विष्यन्तीभ्याम् रिण्विष्यन्तीभ्यः
षष्ठीरिण्विष्यन्त्याः रिण्विष्यन्त्योः रिण्विष्यन्तीनाम्
सप्तमीरिण्विष्यन्त्याम् रिण्विष्यन्त्योः रिण्विष्यन्तीषु

समास रिण्विष्यन्ति रिण्विष्यन्ती

अव्यय ॰रिण्विष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria