सुबन्तावली ?रम्फिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमारम्फिष्यन्ती रम्फिष्यन्त्यौ रम्फिष्यन्त्यः
सम्बोधनम्रम्फिष्यन्ति रम्फिष्यन्त्यौ रम्फिष्यन्त्यः
द्वितीयारम्फिष्यन्तीम् रम्फिष्यन्त्यौ रम्फिष्यन्तीः
तृतीयारम्फिष्यन्त्या रम्फिष्यन्तीभ्याम् रम्फिष्यन्तीभिः
चतुर्थीरम्फिष्यन्त्यै रम्फिष्यन्तीभ्याम् रम्फिष्यन्तीभ्यः
पञ्चमीरम्फिष्यन्त्याः रम्फिष्यन्तीभ्याम् रम्फिष्यन्तीभ्यः
षष्ठीरम्फिष्यन्त्याः रम्फिष्यन्त्योः रम्फिष्यन्तीनाम्
सप्तमीरम्फिष्यन्त्याम् रम्फिष्यन्त्योः रम्फिष्यन्तीषु

समास रम्फिष्यन्ति रम्फिष्यन्ती

अव्यय ॰रम्फिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria