सुबन्तावली ?पुस्तयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमापुस्तयिष्यन्ती पुस्तयिष्यन्त्यौ पुस्तयिष्यन्त्यः
सम्बोधनम्पुस्तयिष्यन्ति पुस्तयिष्यन्त्यौ पुस्तयिष्यन्त्यः
द्वितीयापुस्तयिष्यन्तीम् पुस्तयिष्यन्त्यौ पुस्तयिष्यन्तीः
तृतीयापुस्तयिष्यन्त्या पुस्तयिष्यन्तीभ्याम् पुस्तयिष्यन्तीभिः
चतुर्थीपुस्तयिष्यन्त्यै पुस्तयिष्यन्तीभ्याम् पुस्तयिष्यन्तीभ्यः
पञ्चमीपुस्तयिष्यन्त्याः पुस्तयिष्यन्तीभ्याम् पुस्तयिष्यन्तीभ्यः
षष्ठीपुस्तयिष्यन्त्याः पुस्तयिष्यन्त्योः पुस्तयिष्यन्तीनाम्
सप्तमीपुस्तयिष्यन्त्याम् पुस्तयिष्यन्त्योः पुस्तयिष्यन्तीषु

समास पुस्तयिष्यन्ति पुस्तयिष्यन्ती

अव्यय ॰पुस्तयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria