सुबन्तावली ?पर्जिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमापर्जिष्यन्ती पर्जिष्यन्त्यौ पर्जिष्यन्त्यः
सम्बोधनम्पर्जिष्यन्ति पर्जिष्यन्त्यौ पर्जिष्यन्त्यः
द्वितीयापर्जिष्यन्तीम् पर्जिष्यन्त्यौ पर्जिष्यन्तीः
तृतीयापर्जिष्यन्त्या पर्जिष्यन्तीभ्याम् पर्जिष्यन्तीभिः
चतुर्थीपर्जिष्यन्त्यै पर्जिष्यन्तीभ्याम् पर्जिष्यन्तीभ्यः
पञ्चमीपर्जिष्यन्त्याः पर्जिष्यन्तीभ्याम् पर्जिष्यन्तीभ्यः
षष्ठीपर्जिष्यन्त्याः पर्जिष्यन्त्योः पर्जिष्यन्तीनाम्
सप्तमीपर्जिष्यन्त्याम् पर्जिष्यन्त्योः पर्जिष्यन्तीषु

समास पर्जिष्यन्ति पर्जिष्यन्ती

अव्यय ॰पर्जिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria