सुबन्तावली ?मुस्तयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमामुस्तयिष्यन्ती मुस्तयिष्यन्त्यौ मुस्तयिष्यन्त्यः
सम्बोधनम्मुस्तयिष्यन्ति मुस्तयिष्यन्त्यौ मुस्तयिष्यन्त्यः
द्वितीयामुस्तयिष्यन्तीम् मुस्तयिष्यन्त्यौ मुस्तयिष्यन्तीः
तृतीयामुस्तयिष्यन्त्या मुस्तयिष्यन्तीभ्याम् मुस्तयिष्यन्तीभिः
चतुर्थीमुस्तयिष्यन्त्यै मुस्तयिष्यन्तीभ्याम् मुस्तयिष्यन्तीभ्यः
पञ्चमीमुस्तयिष्यन्त्याः मुस्तयिष्यन्तीभ्याम् मुस्तयिष्यन्तीभ्यः
षष्ठीमुस्तयिष्यन्त्याः मुस्तयिष्यन्त्योः मुस्तयिष्यन्तीनाम्
सप्तमीमुस्तयिष्यन्त्याम् मुस्तयिष्यन्त्योः मुस्तयिष्यन्तीषु

समास मुस्तयिष्यन्ति मुस्तयिष्यन्ती

अव्यय ॰मुस्तयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria