सुबन्तावली ?मुण्ठिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमामुण्ठिष्यन्ती मुण्ठिष्यन्त्यौ मुण्ठिष्यन्त्यः
सम्बोधनम्मुण्ठिष्यन्ति मुण्ठिष्यन्त्यौ मुण्ठिष्यन्त्यः
द्वितीयामुण्ठिष्यन्तीम् मुण्ठिष्यन्त्यौ मुण्ठिष्यन्तीः
तृतीयामुण्ठिष्यन्त्या मुण्ठिष्यन्तीभ्याम् मुण्ठिष्यन्तीभिः
चतुर्थीमुण्ठिष्यन्त्यै मुण्ठिष्यन्तीभ्याम् मुण्ठिष्यन्तीभ्यः
पञ्चमीमुण्ठिष्यन्त्याः मुण्ठिष्यन्तीभ्याम् मुण्ठिष्यन्तीभ्यः
षष्ठीमुण्ठिष्यन्त्याः मुण्ठिष्यन्त्योः मुण्ठिष्यन्तीनाम्
सप्तमीमुण्ठिष्यन्त्याम् मुण्ठिष्यन्त्योः मुण्ठिष्यन्तीषु

समास मुण्ठिष्यन्ति मुण्ठिष्यन्ती

अव्यय ॰मुण्ठिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria