सुबन्तावली ?मुण्डिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमामुण्डिष्यन्ती मुण्डिष्यन्त्यौ मुण्डिष्यन्त्यः
सम्बोधनम्मुण्डिष्यन्ति मुण्डिष्यन्त्यौ मुण्डिष्यन्त्यः
द्वितीयामुण्डिष्यन्तीम् मुण्डिष्यन्त्यौ मुण्डिष्यन्तीः
तृतीयामुण्डिष्यन्त्या मुण्डिष्यन्तीभ्याम् मुण्डिष्यन्तीभिः
चतुर्थीमुण्डिष्यन्त्यै मुण्डिष्यन्तीभ्याम् मुण्डिष्यन्तीभ्यः
पञ्चमीमुण्डिष्यन्त्याः मुण्डिष्यन्तीभ्याम् मुण्डिष्यन्तीभ्यः
षष्ठीमुण्डिष्यन्त्याः मुण्डिष्यन्त्योः मुण्डिष्यन्तीनाम्
सप्तमीमुण्डिष्यन्त्याम् मुण्डिष्यन्त्योः मुण्डिष्यन्तीषु

समास मुण्डिष्यन्ति मुण्डिष्यन्ती

अव्यय ॰मुण्डिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria