सुबन्तावली ?मोजयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमामोजयिष्यन्ती मोजयिष्यन्त्यौ मोजयिष्यन्त्यः
सम्बोधनम्मोजयिष्यन्ति मोजयिष्यन्त्यौ मोजयिष्यन्त्यः
द्वितीयामोजयिष्यन्तीम् मोजयिष्यन्त्यौ मोजयिष्यन्तीः
तृतीयामोजयिष्यन्त्या मोजयिष्यन्तीभ्याम् मोजयिष्यन्तीभिः
चतुर्थीमोजयिष्यन्त्यै मोजयिष्यन्तीभ्याम् मोजयिष्यन्तीभ्यः
पञ्चमीमोजयिष्यन्त्याः मोजयिष्यन्तीभ्याम् मोजयिष्यन्तीभ्यः
षष्ठीमोजयिष्यन्त्याः मोजयिष्यन्त्योः मोजयिष्यन्तीनाम्
सप्तमीमोजयिष्यन्त्याम् मोजयिष्यन्त्योः मोजयिष्यन्तीषु

समास मोजयिष्यन्ति मोजयिष्यन्ती

अव्यय ॰मोजयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria