सुबन्तावली ?मोहयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमामोहयिष्यन्ती मोहयिष्यन्त्यौ मोहयिष्यन्त्यः
सम्बोधनम्मोहयिष्यन्ति मोहयिष्यन्त्यौ मोहयिष्यन्त्यः
द्वितीयामोहयिष्यन्तीम् मोहयिष्यन्त्यौ मोहयिष्यन्तीः
तृतीयामोहयिष्यन्त्या मोहयिष्यन्तीभ्याम् मोहयिष्यन्तीभिः
चतुर्थीमोहयिष्यन्त्यै मोहयिष्यन्तीभ्याम् मोहयिष्यन्तीभ्यः
पञ्चमीमोहयिष्यन्त्याः मोहयिष्यन्तीभ्याम् मोहयिष्यन्तीभ्यः
षष्ठीमोहयिष्यन्त्याः मोहयिष्यन्त्योः मोहयिष्यन्तीनाम्
सप्तमीमोहयिष्यन्त्याम् मोहयिष्यन्त्योः मोहयिष्यन्तीषु

समास मोहयिष्यन्ति मोहयिष्यन्ती

अव्यय ॰मोहयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria