सुबन्तावली ?मोदयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमामोदयिष्यन्ती मोदयिष्यन्त्यौ मोदयिष्यन्त्यः
सम्बोधनम्मोदयिष्यन्ति मोदयिष्यन्त्यौ मोदयिष्यन्त्यः
द्वितीयामोदयिष्यन्तीम् मोदयिष्यन्त्यौ मोदयिष्यन्तीः
तृतीयामोदयिष्यन्त्या मोदयिष्यन्तीभ्याम् मोदयिष्यन्तीभिः
चतुर्थीमोदयिष्यन्त्यै मोदयिष्यन्तीभ्याम् मोदयिष्यन्तीभ्यः
पञ्चमीमोदयिष्यन्त्याः मोदयिष्यन्तीभ्याम् मोदयिष्यन्तीभ्यः
षष्ठीमोदयिष्यन्त्याः मोदयिष्यन्त्योः मोदयिष्यन्तीनाम्
सप्तमीमोदयिष्यन्त्याम् मोदयिष्यन्त्योः मोदयिष्यन्तीषु

समास मोदयिष्यन्ति मोदयिष्यन्ती

अव्यय ॰मोदयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria