सुबन्तावली ?म्लुञ्चिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाम्लुञ्चिष्यन्ती म्लुञ्चिष्यन्त्यौ म्लुञ्चिष्यन्त्यः
सम्बोधनम्म्लुञ्चिष्यन्ति म्लुञ्चिष्यन्त्यौ म्लुञ्चिष्यन्त्यः
द्वितीयाम्लुञ्चिष्यन्तीम् म्लुञ्चिष्यन्त्यौ म्लुञ्चिष्यन्तीः
तृतीयाम्लुञ्चिष्यन्त्या म्लुञ्चिष्यन्तीभ्याम् म्लुञ्चिष्यन्तीभिः
चतुर्थीम्लुञ्चिष्यन्त्यै म्लुञ्चिष्यन्तीभ्याम् म्लुञ्चिष्यन्तीभ्यः
पञ्चमीम्लुञ्चिष्यन्त्याः म्लुञ्चिष्यन्तीभ्याम् म्लुञ्चिष्यन्तीभ्यः
षष्ठीम्लुञ्चिष्यन्त्याः म्लुञ्चिष्यन्त्योः म्लुञ्चिष्यन्तीनाम्
सप्तमीम्लुञ्चिष्यन्त्याम् म्लुञ्चिष्यन्त्योः म्लुञ्चिष्यन्तीषु

समास म्लुञ्चिष्यन्ति म्लुञ्चिष्यन्ती

अव्यय ॰म्लुञ्चिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria