सुबन्तावली ?म्लोचिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाम्लोचिष्यन्ती म्लोचिष्यन्त्यौ म्लोचिष्यन्त्यः
सम्बोधनम्म्लोचिष्यन्ति म्लोचिष्यन्त्यौ म्लोचिष्यन्त्यः
द्वितीयाम्लोचिष्यन्तीम् म्लोचिष्यन्त्यौ म्लोचिष्यन्तीः
तृतीयाम्लोचिष्यन्त्या म्लोचिष्यन्तीभ्याम् म्लोचिष्यन्तीभिः
चतुर्थीम्लोचिष्यन्त्यै म्लोचिष्यन्तीभ्याम् म्लोचिष्यन्तीभ्यः
पञ्चमीम्लोचिष्यन्त्याः म्लोचिष्यन्तीभ्याम् म्लोचिष्यन्तीभ्यः
षष्ठीम्लोचिष्यन्त्याः म्लोचिष्यन्त्योः म्लोचिष्यन्तीनाम्
सप्तमीम्लोचिष्यन्त्याम् म्लोचिष्यन्त्योः म्लोचिष्यन्तीषु

समास म्लोचिष्यन्ति म्लोचिष्यन्ती

अव्यय ॰म्लोचिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria