सुबन्तावली ?म्लेविष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाम्लेविष्यन्ती म्लेविष्यन्त्यौ म्लेविष्यन्त्यः
सम्बोधनम्म्लेविष्यन्ति म्लेविष्यन्त्यौ म्लेविष्यन्त्यः
द्वितीयाम्लेविष्यन्तीम् म्लेविष्यन्त्यौ म्लेविष्यन्तीः
तृतीयाम्लेविष्यन्त्या म्लेविष्यन्तीभ्याम् म्लेविष्यन्तीभिः
चतुर्थीम्लेविष्यन्त्यै म्लेविष्यन्तीभ्याम् म्लेविष्यन्तीभ्यः
पञ्चमीम्लेविष्यन्त्याः म्लेविष्यन्तीभ्याम् म्लेविष्यन्तीभ्यः
षष्ठीम्लेविष्यन्त्याः म्लेविष्यन्त्योः म्लेविष्यन्तीनाम्
सप्तमीम्लेविष्यन्त्याम् म्लेविष्यन्त्योः म्लेविष्यन्तीषु

समास म्लेविष्यन्ति म्लेविष्यन्ती

अव्यय ॰म्लेविष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria