सुबन्तावली ?म्लेटिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाम्लेटिष्यन्ती म्लेटिष्यन्त्यौ म्लेटिष्यन्त्यः
सम्बोधनम्म्लेटिष्यन्ति म्लेटिष्यन्त्यौ म्लेटिष्यन्त्यः
द्वितीयाम्लेटिष्यन्तीम् म्लेटिष्यन्त्यौ म्लेटिष्यन्तीः
तृतीयाम्लेटिष्यन्त्या म्लेटिष्यन्तीभ्याम् म्लेटिष्यन्तीभिः
चतुर्थीम्लेटिष्यन्त्यै म्लेटिष्यन्तीभ्याम् म्लेटिष्यन्तीभ्यः
पञ्चमीम्लेटिष्यन्त्याः म्लेटिष्यन्तीभ्याम् म्लेटिष्यन्तीभ्यः
षष्ठीम्लेटिष्यन्त्याः म्लेटिष्यन्त्योः म्लेटिष्यन्तीनाम्
सप्तमीम्लेटिष्यन्त्याम् म्लेटिष्यन्त्योः म्लेटिष्यन्तीषु

समास म्लेटिष्यन्ति म्लेटिष्यन्ती

अव्यय ॰म्लेटिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria