सुबन्तावली ?म्लक्षयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाम्लक्षयिष्यन्ती म्लक्षयिष्यन्त्यौ म्लक्षयिष्यन्त्यः
सम्बोधनम्म्लक्षयिष्यन्ति म्लक्षयिष्यन्त्यौ म्लक्षयिष्यन्त्यः
द्वितीयाम्लक्षयिष्यन्तीम् म्लक्षयिष्यन्त्यौ म्लक्षयिष्यन्तीः
तृतीयाम्लक्षयिष्यन्त्या म्लक्षयिष्यन्तीभ्याम् म्लक्षयिष्यन्तीभिः
चतुर्थीम्लक्षयिष्यन्त्यै म्लक्षयिष्यन्तीभ्याम् म्लक्षयिष्यन्तीभ्यः
पञ्चमीम्लक्षयिष्यन्त्याः म्लक्षयिष्यन्तीभ्याम् म्लक्षयिष्यन्तीभ्यः
षष्ठीम्लक्षयिष्यन्त्याः म्लक्षयिष्यन्त्योः म्लक्षयिष्यन्तीनाम्
सप्तमीम्लक्षयिष्यन्त्याम् म्लक्षयिष्यन्त्योः म्लक्षयिष्यन्तीषु

समास म्लक्षयिष्यन्ति म्लक्षयिष्यन्ती

अव्यय ॰म्लक्षयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria