सुबन्तावली ?मक्किष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमामक्किष्यन्ती मक्किष्यन्त्यौ मक्किष्यन्त्यः
सम्बोधनम्मक्किष्यन्ति मक्किष्यन्त्यौ मक्किष्यन्त्यः
द्वितीयामक्किष्यन्तीम् मक्किष्यन्त्यौ मक्किष्यन्तीः
तृतीयामक्किष्यन्त्या मक्किष्यन्तीभ्याम् मक्किष्यन्तीभिः
चतुर्थीमक्किष्यन्त्यै मक्किष्यन्तीभ्याम् मक्किष्यन्तीभ्यः
पञ्चमीमक्किष्यन्त्याः मक्किष्यन्तीभ्याम् मक्किष्यन्तीभ्यः
षष्ठीमक्किष्यन्त्याः मक्किष्यन्त्योः मक्किष्यन्तीनाम्
सप्तमीमक्किष्यन्त्याम् मक्किष्यन्त्योः मक्किष्यन्तीषु

समास मक्किष्यन्ति मक्किष्यन्ती

अव्यय ॰मक्किष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria