सुबन्तावली ?मण्ठिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमामण्ठिष्यन्ती मण्ठिष्यन्त्यौ मण्ठिष्यन्त्यः
सम्बोधनम्मण्ठिष्यन्ति मण्ठिष्यन्त्यौ मण्ठिष्यन्त्यः
द्वितीयामण्ठिष्यन्तीम् मण्ठिष्यन्त्यौ मण्ठिष्यन्तीः
तृतीयामण्ठिष्यन्त्या मण्ठिष्यन्तीभ्याम् मण्ठिष्यन्तीभिः
चतुर्थीमण्ठिष्यन्त्यै मण्ठिष्यन्तीभ्याम् मण्ठिष्यन्तीभ्यः
पञ्चमीमण्ठिष्यन्त्याः मण्ठिष्यन्तीभ्याम् मण्ठिष्यन्तीभ्यः
षष्ठीमण्ठिष्यन्त्याः मण्ठिष्यन्त्योः मण्ठिष्यन्तीनाम्
सप्तमीमण्ठिष्यन्त्याम् मण्ठिष्यन्त्योः मण्ठिष्यन्तीषु

समास मण्ठिष्यन्ति मण्ठिष्यन्ती

अव्यय ॰मण्ठिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria