सुबन्तावली ?मृक्षयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमामृक्षयिष्यन्ती मृक्षयिष्यन्त्यौ मृक्षयिष्यन्त्यः
सम्बोधनम्मृक्षयिष्यन्ति मृक्षयिष्यन्त्यौ मृक्षयिष्यन्त्यः
द्वितीयामृक्षयिष्यन्तीम् मृक्षयिष्यन्त्यौ मृक्षयिष्यन्तीः
तृतीयामृक्षयिष्यन्त्या मृक्षयिष्यन्तीभ्याम् मृक्षयिष्यन्तीभिः
चतुर्थीमृक्षयिष्यन्त्यै मृक्षयिष्यन्तीभ्याम् मृक्षयिष्यन्तीभ्यः
पञ्चमीमृक्षयिष्यन्त्याः मृक्षयिष्यन्तीभ्याम् मृक्षयिष्यन्तीभ्यः
षष्ठीमृक्षयिष्यन्त्याः मृक्षयिष्यन्त्योः मृक्षयिष्यन्तीनाम्
सप्तमीमृक्षयिष्यन्त्याम् मृक्षयिष्यन्त्योः मृक्षयिष्यन्तीषु

समास मृक्षयिष्यन्ति मृक्षयिष्यन्ती

अव्यय ॰मृक्षयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria