सुबन्तावली ?लुण्टयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमालुण्टयिष्यन्ती लुण्टयिष्यन्त्यौ लुण्टयिष्यन्त्यः
सम्बोधनम्लुण्टयिष्यन्ति लुण्टयिष्यन्त्यौ लुण्टयिष्यन्त्यः
द्वितीयालुण्टयिष्यन्तीम् लुण्टयिष्यन्त्यौ लुण्टयिष्यन्तीः
तृतीयालुण्टयिष्यन्त्या लुण्टयिष्यन्तीभ्याम् लुण्टयिष्यन्तीभिः
चतुर्थीलुण्टयिष्यन्त्यै लुण्टयिष्यन्तीभ्याम् लुण्टयिष्यन्तीभ्यः
पञ्चमीलुण्टयिष्यन्त्याः लुण्टयिष्यन्तीभ्याम् लुण्टयिष्यन्तीभ्यः
षष्ठीलुण्टयिष्यन्त्याः लुण्टयिष्यन्त्योः लुण्टयिष्यन्तीनाम्
सप्तमीलुण्टयिष्यन्त्याम् लुण्टयिष्यन्त्योः लुण्टयिष्यन्तीषु

समास लुण्टयिष्यन्ति लुण्टयिष्यन्ती

अव्यय ॰लुण्टयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria