सुबन्तावली ?कुम्बयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाकुम्बयिष्यन्ती कुम्बयिष्यन्त्यौ कुम्बयिष्यन्त्यः
सम्बोधनम्कुम्बयिष्यन्ति कुम्बयिष्यन्त्यौ कुम्बयिष्यन्त्यः
द्वितीयाकुम्बयिष्यन्तीम् कुम्बयिष्यन्त्यौ कुम्बयिष्यन्तीः
तृतीयाकुम्बयिष्यन्त्या कुम्बयिष्यन्तीभ्याम् कुम्बयिष्यन्तीभिः
चतुर्थीकुम्बयिष्यन्त्यै कुम्बयिष्यन्तीभ्याम् कुम्बयिष्यन्तीभ्यः
पञ्चमीकुम्बयिष्यन्त्याः कुम्बयिष्यन्तीभ्याम् कुम्बयिष्यन्तीभ्यः
षष्ठीकुम्बयिष्यन्त्याः कुम्बयिष्यन्त्योः कुम्बयिष्यन्तीनाम्
सप्तमीकुम्बयिष्यन्त्याम् कुम्बयिष्यन्त्योः कुम्बयिष्यन्तीषु

समास कुम्बयिष्यन्ति कुम्बयिष्यन्ती

अव्यय ॰कुम्बयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria