सुबन्तावली ?खर्विष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाखर्विष्यन्ती खर्विष्यन्त्यौ खर्विष्यन्त्यः
सम्बोधनम्खर्विष्यन्ति खर्विष्यन्त्यौ खर्विष्यन्त्यः
द्वितीयाखर्विष्यन्तीम् खर्विष्यन्त्यौ खर्विष्यन्तीः
तृतीयाखर्विष्यन्त्या खर्विष्यन्तीभ्याम् खर्विष्यन्तीभिः
चतुर्थीखर्विष्यन्त्यै खर्विष्यन्तीभ्याम् खर्विष्यन्तीभ्यः
पञ्चमीखर्विष्यन्त्याः खर्विष्यन्तीभ्याम् खर्विष्यन्तीभ्यः
षष्ठीखर्विष्यन्त्याः खर्विष्यन्त्योः खर्विष्यन्तीनाम्
सप्तमीखर्विष्यन्त्याम् खर्विष्यन्त्योः खर्विष्यन्तीषु

समास खर्विष्यन्ति खर्विष्यन्ती

अव्यय ॰खर्विष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria