सुबन्तावली ?खर्जिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाखर्जिष्यन्ती खर्जिष्यन्त्यौ खर्जिष्यन्त्यः
सम्बोधनम्खर्जिष्यन्ति खर्जिष्यन्त्यौ खर्जिष्यन्त्यः
द्वितीयाखर्जिष्यन्तीम् खर्जिष्यन्त्यौ खर्जिष्यन्तीः
तृतीयाखर्जिष्यन्त्या खर्जिष्यन्तीभ्याम् खर्जिष्यन्तीभिः
चतुर्थीखर्जिष्यन्त्यै खर्जिष्यन्तीभ्याम् खर्जिष्यन्तीभ्यः
पञ्चमीखर्जिष्यन्त्याः खर्जिष्यन्तीभ्याम् खर्जिष्यन्तीभ्यः
षष्ठीखर्जिष्यन्त्याः खर्जिष्यन्त्योः खर्जिष्यन्तीनाम्
सप्तमीखर्जिष्यन्त्याम् खर्जिष्यन्त्योः खर्जिष्यन्तीषु

समास खर्जिष्यन्ति खर्जिष्यन्ती

अव्यय ॰खर्जिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria