सुबन्तावली ?खल्लिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाखल्लिष्यन्ती खल्लिष्यन्त्यौ खल्लिष्यन्त्यः
सम्बोधनम्खल्लिष्यन्ति खल्लिष्यन्त्यौ खल्लिष्यन्त्यः
द्वितीयाखल्लिष्यन्तीम् खल्लिष्यन्त्यौ खल्लिष्यन्तीः
तृतीयाखल्लिष्यन्त्या खल्लिष्यन्तीभ्याम् खल्लिष्यन्तीभिः
चतुर्थीखल्लिष्यन्त्यै खल्लिष्यन्तीभ्याम् खल्लिष्यन्तीभ्यः
पञ्चमीखल्लिष्यन्त्याः खल्लिष्यन्तीभ्याम् खल्लिष्यन्तीभ्यः
षष्ठीखल्लिष्यन्त्याः खल्लिष्यन्त्योः खल्लिष्यन्तीनाम्
सप्तमीखल्लिष्यन्त्याम् खल्लिष्यन्त्योः खल्लिष्यन्तीषु

समास खल्लिष्यन्ति खल्लिष्यन्ती

अव्यय ॰खल्लिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria