सुबन्तावली ?कन्दिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाकन्दिष्यन्ती कन्दिष्यन्त्यौ कन्दिष्यन्त्यः
सम्बोधनम्कन्दिष्यन्ति कन्दिष्यन्त्यौ कन्दिष्यन्त्यः
द्वितीयाकन्दिष्यन्तीम् कन्दिष्यन्त्यौ कन्दिष्यन्तीः
तृतीयाकन्दिष्यन्त्या कन्दिष्यन्तीभ्याम् कन्दिष्यन्तीभिः
चतुर्थीकन्दिष्यन्त्यै कन्दिष्यन्तीभ्याम् कन्दिष्यन्तीभ्यः
पञ्चमीकन्दिष्यन्त्याः कन्दिष्यन्तीभ्याम् कन्दिष्यन्तीभ्यः
षष्ठीकन्दिष्यन्त्याः कन्दिष्यन्त्योः कन्दिष्यन्तीनाम्
सप्तमीकन्दिष्यन्त्याम् कन्दिष्यन्त्योः कन्दिष्यन्तीषु

समास कन्दिष्यन्ति कन्दिष्यन्ती

अव्यय ॰कन्दिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria