सुबन्तावली ?ध्वणिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाध्वणिष्यन्ती ध्वणिष्यन्त्यौ ध्वणिष्यन्त्यः
सम्बोधनम्ध्वणिष्यन्ति ध्वणिष्यन्त्यौ ध्वणिष्यन्त्यः
द्वितीयाध्वणिष्यन्तीम् ध्वणिष्यन्त्यौ ध्वणिष्यन्तीः
तृतीयाध्वणिष्यन्त्या ध्वणिष्यन्तीभ्याम् ध्वणिष्यन्तीभिः
चतुर्थीध्वणिष्यन्त्यै ध्वणिष्यन्तीभ्याम् ध्वणिष्यन्तीभ्यः
पञ्चमीध्वणिष्यन्त्याः ध्वणिष्यन्तीभ्याम् ध्वणिष्यन्तीभ्यः
षष्ठीध्वणिष्यन्त्याः ध्वणिष्यन्त्योः ध्वणिष्यन्तीनाम्
सप्तमीध्वणिष्यन्त्याम् ध्वणिष्यन्त्योः ध्वणिष्यन्तीषु

समास ध्वणिष्यन्ति ध्वणिष्यन्ती

अव्यय ॰ध्वणिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria