सुबन्तावली ?धुर्विष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाधुर्विष्यन्ती धुर्विष्यन्त्यौ धुर्विष्यन्त्यः
सम्बोधनम्धुर्विष्यन्ति धुर्विष्यन्त्यौ धुर्विष्यन्त्यः
द्वितीयाधुर्विष्यन्तीम् धुर्विष्यन्त्यौ धुर्विष्यन्तीः
तृतीयाधुर्विष्यन्त्या धुर्विष्यन्तीभ्याम् धुर्विष्यन्तीभिः
चतुर्थीधुर्विष्यन्त्यै धुर्विष्यन्तीभ्याम् धुर्विष्यन्तीभ्यः
पञ्चमीधुर्विष्यन्त्याः धुर्विष्यन्तीभ्याम् धुर्विष्यन्तीभ्यः
षष्ठीधुर्विष्यन्त्याः धुर्विष्यन्त्योः धुर्विष्यन्तीनाम्
सप्तमीधुर्विष्यन्त्याम् धुर्विष्यन्त्योः धुर्विष्यन्तीषु

समास धुर्विष्यन्ति धुर्विष्यन्ती

अव्यय ॰धुर्विष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria