सुबन्तावली ?ध्रसिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाध्रसिष्यन्ती ध्रसिष्यन्त्यौ ध्रसिष्यन्त्यः
सम्बोधनम्ध्रसिष्यन्ति ध्रसिष्यन्त्यौ ध्रसिष्यन्त्यः
द्वितीयाध्रसिष्यन्तीम् ध्रसिष्यन्त्यौ ध्रसिष्यन्तीः
तृतीयाध्रसिष्यन्त्या ध्रसिष्यन्तीभ्याम् ध्रसिष्यन्तीभिः
चतुर्थीध्रसिष्यन्त्यै ध्रसिष्यन्तीभ्याम् ध्रसिष्यन्तीभ्यः
पञ्चमीध्रसिष्यन्त्याः ध्रसिष्यन्तीभ्याम् ध्रसिष्यन्तीभ्यः
षष्ठीध्रसिष्यन्त्याः ध्रसिष्यन्त्योः ध्रसिष्यन्तीनाम्
सप्तमीध्रसिष्यन्त्याम् ध्रसिष्यन्त्योः ध्रसिष्यन्तीषु

समास ध्रसिष्यन्ति ध्रसिष्यन्ती

अव्यय ॰ध्रसिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria