सुबन्तावली ?धर्जिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाधर्जिष्यन्ती धर्जिष्यन्त्यौ धर्जिष्यन्त्यः
सम्बोधनम्धर्जिष्यन्ति धर्जिष्यन्त्यौ धर्जिष्यन्त्यः
द्वितीयाधर्जिष्यन्तीम् धर्जिष्यन्त्यौ धर्जिष्यन्तीः
तृतीयाधर्जिष्यन्त्या धर्जिष्यन्तीभ्याम् धर्जिष्यन्तीभिः
चतुर्थीधर्जिष्यन्त्यै धर्जिष्यन्तीभ्याम् धर्जिष्यन्तीभ्यः
पञ्चमीधर्जिष्यन्त्याः धर्जिष्यन्तीभ्याम् धर्जिष्यन्तीभ्यः
षष्ठीधर्जिष्यन्त्याः धर्जिष्यन्त्योः धर्जिष्यन्तीनाम्
सप्तमीधर्जिष्यन्त्याम् धर्जिष्यन्त्योः धर्जिष्यन्तीषु

समास धर्जिष्यन्ति धर्जिष्यन्ती

अव्यय ॰धर्जिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria