सुबन्तावली ?धृञ्जिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाधृञ्जिष्यन्ती धृञ्जिष्यन्त्यौ धृञ्जिष्यन्त्यः
सम्बोधनम्धृञ्जिष्यन्ति धृञ्जिष्यन्त्यौ धृञ्जिष्यन्त्यः
द्वितीयाधृञ्जिष्यन्तीम् धृञ्जिष्यन्त्यौ धृञ्जिष्यन्तीः
तृतीयाधृञ्जिष्यन्त्या धृञ्जिष्यन्तीभ्याम् धृञ्जिष्यन्तीभिः
चतुर्थीधृञ्जिष्यन्त्यै धृञ्जिष्यन्तीभ्याम् धृञ्जिष्यन्तीभ्यः
पञ्चमीधृञ्जिष्यन्त्याः धृञ्जिष्यन्तीभ्याम् धृञ्जिष्यन्तीभ्यः
षष्ठीधृञ्जिष्यन्त्याः धृञ्जिष्यन्त्योः धृञ्जिष्यन्तीनाम्
सप्तमीधृञ्जिष्यन्त्याम् धृञ्जिष्यन्त्योः धृञ्जिष्यन्तीषु

समास धृञ्जिष्यन्ति धृञ्जिष्यन्ती

अव्यय ॰धृञ्जिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria