सुबन्तावली ?चुण्टयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाचुण्टयिष्यन्ती चुण्टयिष्यन्त्यौ चुण्टयिष्यन्त्यः
सम्बोधनम्चुण्टयिष्यन्ति चुण्टयिष्यन्त्यौ चुण्टयिष्यन्त्यः
द्वितीयाचुण्टयिष्यन्तीम् चुण्टयिष्यन्त्यौ चुण्टयिष्यन्तीः
तृतीयाचुण्टयिष्यन्त्या चुण्टयिष्यन्तीभ्याम् चुण्टयिष्यन्तीभिः
चतुर्थीचुण्टयिष्यन्त्यै चुण्टयिष्यन्तीभ्याम् चुण्टयिष्यन्तीभ्यः
पञ्चमीचुण्टयिष्यन्त्याः चुण्टयिष्यन्तीभ्याम् चुण्टयिष्यन्तीभ्यः
षष्ठीचुण्टयिष्यन्त्याः चुण्टयिष्यन्त्योः चुण्टयिष्यन्तीनाम्
सप्तमीचुण्टयिष्यन्त्याम् चुण्टयिष्यन्त्योः चुण्टयिष्यन्तीषु

समास चुण्टयिष्यन्ति चुण्टयिष्यन्ती

अव्यय ॰चुण्टयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria