सुबन्तावली ?छर्पयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाछर्पयिष्यन्ती छर्पयिष्यन्त्यौ छर्पयिष्यन्त्यः
सम्बोधनम्छर्पयिष्यन्ति छर्पयिष्यन्त्यौ छर्पयिष्यन्त्यः
द्वितीयाछर्पयिष्यन्तीम् छर्पयिष्यन्त्यौ छर्पयिष्यन्तीः
तृतीयाछर्पयिष्यन्त्या छर्पयिष्यन्तीभ्याम् छर्पयिष्यन्तीभिः
चतुर्थीछर्पयिष्यन्त्यै छर्पयिष्यन्तीभ्याम् छर्पयिष्यन्तीभ्यः
पञ्चमीछर्पयिष्यन्त्याः छर्पयिष्यन्तीभ्याम् छर्पयिष्यन्तीभ्यः
षष्ठीछर्पयिष्यन्त्याः छर्पयिष्यन्त्योः छर्पयिष्यन्तीनाम्
सप्तमीछर्पयिष्यन्त्याम् छर्पयिष्यन्त्योः छर्पयिष्यन्तीषु

समास छर्पयिष्यन्ति छर्पयिष्यन्ती

अव्यय ॰छर्पयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria