सुबन्तावली ?भर्विष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाभर्विष्यन्ती भर्विष्यन्त्यौ भर्विष्यन्त्यः
सम्बोधनम्भर्विष्यन्ति भर्विष्यन्त्यौ भर्विष्यन्त्यः
द्वितीयाभर्विष्यन्तीम् भर्विष्यन्त्यौ भर्विष्यन्तीः
तृतीयाभर्विष्यन्त्या भर्विष्यन्तीभ्याम् भर्विष्यन्तीभिः
चतुर्थीभर्विष्यन्त्यै भर्विष्यन्तीभ्याम् भर्विष्यन्तीभ्यः
पञ्चमीभर्विष्यन्त्याः भर्विष्यन्तीभ्याम् भर्विष्यन्तीभ्यः
षष्ठीभर्विष्यन्त्याः भर्विष्यन्त्योः भर्विष्यन्तीनाम्
सप्तमीभर्विष्यन्त्याम् भर्विष्यन्त्योः भर्विष्यन्तीषु

समास भर्विष्यन्ति भर्विष्यन्ती

अव्यय ॰भर्विष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria