सुबन्तावली ?भल्लिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाभल्लिष्यन्ती भल्लिष्यन्त्यौ भल्लिष्यन्त्यः
सम्बोधनम्भल्लिष्यन्ति भल्लिष्यन्त्यौ भल्लिष्यन्त्यः
द्वितीयाभल्लिष्यन्तीम् भल्लिष्यन्त्यौ भल्लिष्यन्तीः
तृतीयाभल्लिष्यन्त्या भल्लिष्यन्तीभ्याम् भल्लिष्यन्तीभिः
चतुर्थीभल्लिष्यन्त्यै भल्लिष्यन्तीभ्याम् भल्लिष्यन्तीभ्यः
पञ्चमीभल्लिष्यन्त्याः भल्लिष्यन्तीभ्याम् भल्लिष्यन्तीभ्यः
षष्ठीभल्लिष्यन्त्याः भल्लिष्यन्त्योः भल्लिष्यन्तीनाम्
सप्तमीभल्लिष्यन्त्याम् भल्लिष्यन्त्योः भल्लिष्यन्तीषु

समास भल्लिष्यन्ति भल्लिष्यन्ती

अव्यय ॰भल्लिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria