सुबन्तावली ?अन्वयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाअन्वयिष्यन्ती अन्वयिष्यन्त्यौ अन्वयिष्यन्त्यः
सम्बोधनम्अन्वयिष्यन्ति अन्वयिष्यन्त्यौ अन्वयिष्यन्त्यः
द्वितीयाअन्वयिष्यन्तीम् अन्वयिष्यन्त्यौ अन्वयिष्यन्तीः
तृतीयाअन्वयिष्यन्त्या अन्वयिष्यन्तीभ्याम् अन्वयिष्यन्तीभिः
चतुर्थीअन्वयिष्यन्त्यै अन्वयिष्यन्तीभ्याम् अन्वयिष्यन्तीभ्यः
पञ्चमीअन्वयिष्यन्त्याः अन्वयिष्यन्तीभ्याम् अन्वयिष्यन्तीभ्यः
षष्ठीअन्वयिष्यन्त्याः अन्वयिष्यन्त्योः अन्वयिष्यन्तीनाम्
सप्तमीअन्वयिष्यन्त्याम् अन्वयिष्यन्त्योः अन्वयिष्यन्तीषु

समास अन्वयिष्यन्ति अन्वयिष्यन्ती

अव्यय ॰अन्वयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria