सुबन्तावली ?अङ्घिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाअङ्घिष्यन्ती अङ्घिष्यन्त्यौ अङ्घिष्यन्त्यः
सम्बोधनम्अङ्घिष्यन्ति अङ्घिष्यन्त्यौ अङ्घिष्यन्त्यः
द्वितीयाअङ्घिष्यन्तीम् अङ्घिष्यन्त्यौ अङ्घिष्यन्तीः
तृतीयाअङ्घिष्यन्त्या अङ्घिष्यन्तीभ्याम् अङ्घिष्यन्तीभिः
चतुर्थीअङ्घिष्यन्त्यै अङ्घिष्यन्तीभ्याम् अङ्घिष्यन्तीभ्यः
पञ्चमीअङ्घिष्यन्त्याः अङ्घिष्यन्तीभ्याम् अङ्घिष्यन्तीभ्यः
षष्ठीअङ्घिष्यन्त्याः अङ्घिष्यन्त्योः अङ्घिष्यन्तीनाम्
सप्तमीअङ्घिष्यन्त्याम् अङ्घिष्यन्त्योः अङ्घिष्यन्तीषु

समास अङ्घिष्यन्ति अङ्घिष्यन्ती

अव्यय ॰अङ्घिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria